Tuesday, December 10, 2013

प्रात:नारायणं स्मरामि

प्रात:नारायणं स्मरामि प्रात:नारायणं स्मरामि
प्रात: स्मरामि भवभीतिमहार्तिशान्त्यै 
नारायणं गरुडवाहनमञ्जनाभम् ।
ग्राहाभिमूतवरवारणमुक्तिहेतुं 
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना 
पादारविन्दयुगलं परमस्य पुंस: ।
नारायणस्य नरकार्णवतारणस्य 
पारायणप्रवणविप्रपरायणस्य ॥२॥
प्रातर्भजामि भजतामभयङ्करं तं 
प्राक्‌सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङघ्रिगजेन्द्रधोर-
शोकप्रणाशनकरो धृतशङखचक्र: ॥३॥
श्लोकत्रयमिदं पुण्यं प्रात: प्रात: पठेन्नर: ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरि: ॥४॥
*****************

Read more.....


मंत्र और चालीसा 

श्री साई सच्चरित्र



श्री साई सच्चरित्र

आओ मिलकर पढ़ें और साथ जुड़ें !

श्री साई सच्चरित्र अध्याय 1

श्री साई सच्चरित्र अध्याय 2


आओ मिलकर पढ़ें और साथ जुड़ें !

Sai Aartian साईं आरतीयाँ